Declension table of ?dhyānaniṣṭha

Deva

MasculineSingularDualPlural
Nominativedhyānaniṣṭhaḥ dhyānaniṣṭhau dhyānaniṣṭhāḥ
Vocativedhyānaniṣṭha dhyānaniṣṭhau dhyānaniṣṭhāḥ
Accusativedhyānaniṣṭham dhyānaniṣṭhau dhyānaniṣṭhān
Instrumentaldhyānaniṣṭhena dhyānaniṣṭhābhyām dhyānaniṣṭhaiḥ dhyānaniṣṭhebhiḥ
Dativedhyānaniṣṭhāya dhyānaniṣṭhābhyām dhyānaniṣṭhebhyaḥ
Ablativedhyānaniṣṭhāt dhyānaniṣṭhābhyām dhyānaniṣṭhebhyaḥ
Genitivedhyānaniṣṭhasya dhyānaniṣṭhayoḥ dhyānaniṣṭhānām
Locativedhyānaniṣṭhe dhyānaniṣṭhayoḥ dhyānaniṣṭheṣu

Compound dhyānaniṣṭha -

Adverb -dhyānaniṣṭham -dhyānaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria