Declension table of ?dhyānamaya

Deva

NeuterSingularDualPlural
Nominativedhyānamayam dhyānamaye dhyānamayāni
Vocativedhyānamaya dhyānamaye dhyānamayāni
Accusativedhyānamayam dhyānamaye dhyānamayāni
Instrumentaldhyānamayena dhyānamayābhyām dhyānamayaiḥ
Dativedhyānamayāya dhyānamayābhyām dhyānamayebhyaḥ
Ablativedhyānamayāt dhyānamayābhyām dhyānamayebhyaḥ
Genitivedhyānamayasya dhyānamayayoḥ dhyānamayānām
Locativedhyānamaye dhyānamayayoḥ dhyānamayeṣu

Compound dhyānamaya -

Adverb -dhyānamayam -dhyānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria