Declension table of ?dhyānalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedhyānalakṣaṇam dhyānalakṣaṇe dhyānalakṣaṇāni
Vocativedhyānalakṣaṇa dhyānalakṣaṇe dhyānalakṣaṇāni
Accusativedhyānalakṣaṇam dhyānalakṣaṇe dhyānalakṣaṇāni
Instrumentaldhyānalakṣaṇena dhyānalakṣaṇābhyām dhyānalakṣaṇaiḥ
Dativedhyānalakṣaṇāya dhyānalakṣaṇābhyām dhyānalakṣaṇebhyaḥ
Ablativedhyānalakṣaṇāt dhyānalakṣaṇābhyām dhyānalakṣaṇebhyaḥ
Genitivedhyānalakṣaṇasya dhyānalakṣaṇayoḥ dhyānalakṣaṇānām
Locativedhyānalakṣaṇe dhyānalakṣaṇayoḥ dhyānalakṣaṇeṣu

Compound dhyānalakṣaṇa -

Adverb -dhyānalakṣaṇam -dhyānalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria