Declension table of ?dhyānajapya

Deva

MasculineSingularDualPlural
Nominativedhyānajapyaḥ dhyānajapyau dhyānajapyāḥ
Vocativedhyānajapya dhyānajapyau dhyānajapyāḥ
Accusativedhyānajapyam dhyānajapyau dhyānajapyān
Instrumentaldhyānajapyena dhyānajapyābhyām dhyānajapyaiḥ dhyānajapyebhiḥ
Dativedhyānajapyāya dhyānajapyābhyām dhyānajapyebhyaḥ
Ablativedhyānajapyāt dhyānajapyābhyām dhyānajapyebhyaḥ
Genitivedhyānajapyasya dhyānajapyayoḥ dhyānajapyānām
Locativedhyānajapye dhyānajapyayoḥ dhyānajapyeṣu

Compound dhyānajapya -

Adverb -dhyānajapyam -dhyānajapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria