Declension table of ?dhyānagocara

Deva

MasculineSingularDualPlural
Nominativedhyānagocaraḥ dhyānagocarau dhyānagocarāḥ
Vocativedhyānagocara dhyānagocarau dhyānagocarāḥ
Accusativedhyānagocaram dhyānagocarau dhyānagocarān
Instrumentaldhyānagocareṇa dhyānagocarābhyām dhyānagocaraiḥ dhyānagocarebhiḥ
Dativedhyānagocarāya dhyānagocarābhyām dhyānagocarebhyaḥ
Ablativedhyānagocarāt dhyānagocarābhyām dhyānagocarebhyaḥ
Genitivedhyānagocarasya dhyānagocarayoḥ dhyānagocarāṇām
Locativedhyānagocare dhyānagocarayoḥ dhyānagocareṣu

Compound dhyānagocara -

Adverb -dhyānagocaram -dhyānagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria