Declension table of ?dhyānadyuti

Deva

MasculineSingularDualPlural
Nominativedhyānadyutiḥ dhyānadyutī dhyānadyutayaḥ
Vocativedhyānadyute dhyānadyutī dhyānadyutayaḥ
Accusativedhyānadyutim dhyānadyutī dhyānadyutīn
Instrumentaldhyānadyutinā dhyānadyutibhyām dhyānadyutibhiḥ
Dativedhyānadyutaye dhyānadyutibhyām dhyānadyutibhyaḥ
Ablativedhyānadyuteḥ dhyānadyutibhyām dhyānadyutibhyaḥ
Genitivedhyānadyuteḥ dhyānadyutyoḥ dhyānadyutīnām
Locativedhyānadyutau dhyānadyutyoḥ dhyānadyutiṣu

Compound dhyānadyuti -

Adverb -dhyānadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria