Declension table of ?dhyānadhīra

Deva

NeuterSingularDualPlural
Nominativedhyānadhīram dhyānadhīre dhyānadhīrāṇi
Vocativedhyānadhīra dhyānadhīre dhyānadhīrāṇi
Accusativedhyānadhīram dhyānadhīre dhyānadhīrāṇi
Instrumentaldhyānadhīreṇa dhyānadhīrābhyām dhyānadhīraiḥ
Dativedhyānadhīrāya dhyānadhīrābhyām dhyānadhīrebhyaḥ
Ablativedhyānadhīrāt dhyānadhīrābhyām dhyānadhīrebhyaḥ
Genitivedhyānadhīrasya dhyānadhīrayoḥ dhyānadhīrāṇām
Locativedhyānadhīre dhyānadhīrayoḥ dhyānadhīreṣu

Compound dhyānadhīra -

Adverb -dhyānadhīram -dhyānadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria