Declension table of ?dhyānaccheda

Deva

MasculineSingularDualPlural
Nominativedhyānacchedaḥ dhyānacchedau dhyānacchedāḥ
Vocativedhyānaccheda dhyānacchedau dhyānacchedāḥ
Accusativedhyānacchedam dhyānacchedau dhyānacchedān
Instrumentaldhyānacchedena dhyānacchedābhyām dhyānacchedaiḥ dhyānacchedebhiḥ
Dativedhyānacchedāya dhyānacchedābhyām dhyānacchedebhyaḥ
Ablativedhyānacchedāt dhyānacchedābhyām dhyānacchedebhyaḥ
Genitivedhyānacchedasya dhyānacchedayoḥ dhyānacchedānām
Locativedhyānacchede dhyānacchedayoḥ dhyānacchedeṣu

Compound dhyānaccheda -

Adverb -dhyānacchedam -dhyānacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria