Declension table of ?dhyānabhaṅga

Deva

MasculineSingularDualPlural
Nominativedhyānabhaṅgaḥ dhyānabhaṅgau dhyānabhaṅgāḥ
Vocativedhyānabhaṅga dhyānabhaṅgau dhyānabhaṅgāḥ
Accusativedhyānabhaṅgam dhyānabhaṅgau dhyānabhaṅgān
Instrumentaldhyānabhaṅgena dhyānabhaṅgābhyām dhyānabhaṅgaiḥ dhyānabhaṅgebhiḥ
Dativedhyānabhaṅgāya dhyānabhaṅgābhyām dhyānabhaṅgebhyaḥ
Ablativedhyānabhaṅgāt dhyānabhaṅgābhyām dhyānabhaṅgebhyaḥ
Genitivedhyānabhaṅgasya dhyānabhaṅgayoḥ dhyānabhaṅgānām
Locativedhyānabhaṅge dhyānabhaṅgayoḥ dhyānabhaṅgeṣu

Compound dhyānabhaṅga -

Adverb -dhyānabhaṅgam -dhyānabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria