Declension table of ?dhyānāśrayaṭīkā

Deva

FeminineSingularDualPlural
Nominativedhyānāśrayaṭīkā dhyānāśrayaṭīke dhyānāśrayaṭīkāḥ
Vocativedhyānāśrayaṭīke dhyānāśrayaṭīke dhyānāśrayaṭīkāḥ
Accusativedhyānāśrayaṭīkām dhyānāśrayaṭīke dhyānāśrayaṭīkāḥ
Instrumentaldhyānāśrayaṭīkayā dhyānāśrayaṭīkābhyām dhyānāśrayaṭīkābhiḥ
Dativedhyānāśrayaṭīkāyai dhyānāśrayaṭīkābhyām dhyānāśrayaṭīkābhyaḥ
Ablativedhyānāśrayaṭīkāyāḥ dhyānāśrayaṭīkābhyām dhyānāśrayaṭīkābhyaḥ
Genitivedhyānāśrayaṭīkāyāḥ dhyānāśrayaṭīkayoḥ dhyānāśrayaṭīkānām
Locativedhyānāśrayaṭīkāyām dhyānāśrayaṭīkayoḥ dhyānāśrayaṭīkāsu

Adverb -dhyānāśrayaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria