Declension table of ?dhyānāvacara

Deva

MasculineSingularDualPlural
Nominativedhyānāvacaraḥ dhyānāvacarau dhyānāvacarāḥ
Vocativedhyānāvacara dhyānāvacarau dhyānāvacarāḥ
Accusativedhyānāvacaram dhyānāvacarau dhyānāvacarān
Instrumentaldhyānāvacareṇa dhyānāvacarābhyām dhyānāvacaraiḥ dhyānāvacarebhiḥ
Dativedhyānāvacarāya dhyānāvacarābhyām dhyānāvacarebhyaḥ
Ablativedhyānāvacarāt dhyānāvacarābhyām dhyānāvacarebhyaḥ
Genitivedhyānāvacarasya dhyānāvacarayoḥ dhyānāvacarāṇām
Locativedhyānāvacare dhyānāvacarayoḥ dhyānāvacareṣu

Compound dhyānāvacara -

Adverb -dhyānāvacaram -dhyānāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria