Declension table of ?dhyānāspada

Deva

NeuterSingularDualPlural
Nominativedhyānāspadam dhyānāspade dhyānāspadāni
Vocativedhyānāspada dhyānāspade dhyānāspadāni
Accusativedhyānāspadam dhyānāspade dhyānāspadāni
Instrumentaldhyānāspadena dhyānāspadābhyām dhyānāspadaiḥ
Dativedhyānāspadāya dhyānāspadābhyām dhyānāspadebhyaḥ
Ablativedhyānāspadāt dhyānāspadābhyām dhyānāspadebhyaḥ
Genitivedhyānāspadasya dhyānāspadayoḥ dhyānāspadānām
Locativedhyānāspade dhyānāspadayoḥ dhyānāspadeṣu

Compound dhyānāspada -

Adverb -dhyānāspadam -dhyānāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria