Declension table of dhyāna

Deva

NeuterSingularDualPlural
Nominativedhyānam dhyāne dhyānāni
Vocativedhyāna dhyāne dhyānāni
Accusativedhyānam dhyāne dhyānāni
Instrumentaldhyānena dhyānābhyām dhyānaiḥ
Dativedhyānāya dhyānābhyām dhyānebhyaḥ
Ablativedhyānāt dhyānābhyām dhyānebhyaḥ
Genitivedhyānasya dhyānayoḥ dhyānānām
Locativedhyāne dhyānayoḥ dhyāneṣu

Compound dhyāna -

Adverb -dhyānam -dhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria