Declension table of ?dhyāmīkṛta

Deva

NeuterSingularDualPlural
Nominativedhyāmīkṛtam dhyāmīkṛte dhyāmīkṛtāni
Vocativedhyāmīkṛta dhyāmīkṛte dhyāmīkṛtāni
Accusativedhyāmīkṛtam dhyāmīkṛte dhyāmīkṛtāni
Instrumentaldhyāmīkṛtena dhyāmīkṛtābhyām dhyāmīkṛtaiḥ
Dativedhyāmīkṛtāya dhyāmīkṛtābhyām dhyāmīkṛtebhyaḥ
Ablativedhyāmīkṛtāt dhyāmīkṛtābhyām dhyāmīkṛtebhyaḥ
Genitivedhyāmīkṛtasya dhyāmīkṛtayoḥ dhyāmīkṛtānām
Locativedhyāmīkṛte dhyāmīkṛtayoḥ dhyāmīkṛteṣu

Compound dhyāmīkṛta -

Adverb -dhyāmīkṛtam -dhyāmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria