Declension table of ?dhyāmīkṛta

Deva

MasculineSingularDualPlural
Nominativedhyāmīkṛtaḥ dhyāmīkṛtau dhyāmīkṛtāḥ
Vocativedhyāmīkṛta dhyāmīkṛtau dhyāmīkṛtāḥ
Accusativedhyāmīkṛtam dhyāmīkṛtau dhyāmīkṛtān
Instrumentaldhyāmīkṛtena dhyāmīkṛtābhyām dhyāmīkṛtaiḥ dhyāmīkṛtebhiḥ
Dativedhyāmīkṛtāya dhyāmīkṛtābhyām dhyāmīkṛtebhyaḥ
Ablativedhyāmīkṛtāt dhyāmīkṛtābhyām dhyāmīkṛtebhyaḥ
Genitivedhyāmīkṛtasya dhyāmīkṛtayoḥ dhyāmīkṛtānām
Locativedhyāmīkṛte dhyāmīkṛtayoḥ dhyāmīkṛteṣu

Compound dhyāmīkṛta -

Adverb -dhyāmīkṛtam -dhyāmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria