Declension table of ?dhyāmala

Deva

NeuterSingularDualPlural
Nominativedhyāmalam dhyāmale dhyāmalāni
Vocativedhyāmala dhyāmale dhyāmalāni
Accusativedhyāmalam dhyāmale dhyāmalāni
Instrumentaldhyāmalena dhyāmalābhyām dhyāmalaiḥ
Dativedhyāmalāya dhyāmalābhyām dhyāmalebhyaḥ
Ablativedhyāmalāt dhyāmalābhyām dhyāmalebhyaḥ
Genitivedhyāmalasya dhyāmalayoḥ dhyāmalānām
Locativedhyāmale dhyāmalayoḥ dhyāmaleṣu

Compound dhyāmala -

Adverb -dhyāmalam -dhyāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria