Declension table of ?dhyāmala

Deva

MasculineSingularDualPlural
Nominativedhyāmalaḥ dhyāmalau dhyāmalāḥ
Vocativedhyāmala dhyāmalau dhyāmalāḥ
Accusativedhyāmalam dhyāmalau dhyāmalān
Instrumentaldhyāmalena dhyāmalābhyām dhyāmalaiḥ dhyāmalebhiḥ
Dativedhyāmalāya dhyāmalābhyām dhyāmalebhyaḥ
Ablativedhyāmalāt dhyāmalābhyām dhyāmalebhyaḥ
Genitivedhyāmalasya dhyāmalayoḥ dhyāmalānām
Locativedhyāmale dhyāmalayoḥ dhyāmaleṣu

Compound dhyāmala -

Adverb -dhyāmalam -dhyāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria