Declension table of ?dhyāma

Deva

NeuterSingularDualPlural
Nominativedhyāmam dhyāme dhyāmāni
Vocativedhyāma dhyāme dhyāmāni
Accusativedhyāmam dhyāme dhyāmāni
Instrumentaldhyāmena dhyāmābhyām dhyāmaiḥ
Dativedhyāmāya dhyāmābhyām dhyāmebhyaḥ
Ablativedhyāmāt dhyāmābhyām dhyāmebhyaḥ
Genitivedhyāmasya dhyāmayoḥ dhyāmānām
Locativedhyāme dhyāmayoḥ dhyāmeṣu

Compound dhyāma -

Adverb -dhyāmam -dhyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria