Declension table of ?dhyāma

Deva

MasculineSingularDualPlural
Nominativedhyāmaḥ dhyāmau dhyāmāḥ
Vocativedhyāma dhyāmau dhyāmāḥ
Accusativedhyāmam dhyāmau dhyāmān
Instrumentaldhyāmena dhyāmābhyām dhyāmaiḥ dhyāmebhiḥ
Dativedhyāmāya dhyāmābhyām dhyāmebhyaḥ
Ablativedhyāmāt dhyāmābhyām dhyāmebhyaḥ
Genitivedhyāmasya dhyāmayoḥ dhyāmānām
Locativedhyāme dhyāmayoḥ dhyāmeṣu

Compound dhyāma -

Adverb -dhyāmam -dhyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria