Declension table of dhvastarajaḥsattvatamomalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvastarajaḥsattvatamomalā | dhvastarajaḥsattvatamomale | dhvastarajaḥsattvatamomalāḥ |
Vocative | dhvastarajaḥsattvatamomale | dhvastarajaḥsattvatamomale | dhvastarajaḥsattvatamomalāḥ |
Accusative | dhvastarajaḥsattvatamomalām | dhvastarajaḥsattvatamomale | dhvastarajaḥsattvatamomalāḥ |
Instrumental | dhvastarajaḥsattvatamomalayā | dhvastarajaḥsattvatamomalābhyām | dhvastarajaḥsattvatamomalābhiḥ |
Dative | dhvastarajaḥsattvatamomalāyai | dhvastarajaḥsattvatamomalābhyām | dhvastarajaḥsattvatamomalābhyaḥ |
Ablative | dhvastarajaḥsattvatamomalāyāḥ | dhvastarajaḥsattvatamomalābhyām | dhvastarajaḥsattvatamomalābhyaḥ |
Genitive | dhvastarajaḥsattvatamomalāyāḥ | dhvastarajaḥsattvatamomalayoḥ | dhvastarajaḥsattvatamomalānām |
Locative | dhvastarajaḥsattvatamomalāyām | dhvastarajaḥsattvatamomalayoḥ | dhvastarajaḥsattvatamomalāsu |