Declension table of ?dhvastamūrdhajā

Deva

FeminineSingularDualPlural
Nominativedhvastamūrdhajā dhvastamūrdhaje dhvastamūrdhajāḥ
Vocativedhvastamūrdhaje dhvastamūrdhaje dhvastamūrdhajāḥ
Accusativedhvastamūrdhajām dhvastamūrdhaje dhvastamūrdhajāḥ
Instrumentaldhvastamūrdhajayā dhvastamūrdhajābhyām dhvastamūrdhajābhiḥ
Dativedhvastamūrdhajāyai dhvastamūrdhajābhyām dhvastamūrdhajābhyaḥ
Ablativedhvastamūrdhajāyāḥ dhvastamūrdhajābhyām dhvastamūrdhajābhyaḥ
Genitivedhvastamūrdhajāyāḥ dhvastamūrdhajayoḥ dhvastamūrdhajānām
Locativedhvastamūrdhajāyām dhvastamūrdhajayoḥ dhvastamūrdhajāsu

Adverb -dhvastamūrdhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria