Declension table of ?dhvastamūrdhaja

Deva

NeuterSingularDualPlural
Nominativedhvastamūrdhajam dhvastamūrdhaje dhvastamūrdhajāni
Vocativedhvastamūrdhaja dhvastamūrdhaje dhvastamūrdhajāni
Accusativedhvastamūrdhajam dhvastamūrdhaje dhvastamūrdhajāni
Instrumentaldhvastamūrdhajena dhvastamūrdhajābhyām dhvastamūrdhajaiḥ
Dativedhvastamūrdhajāya dhvastamūrdhajābhyām dhvastamūrdhajebhyaḥ
Ablativedhvastamūrdhajāt dhvastamūrdhajābhyām dhvastamūrdhajebhyaḥ
Genitivedhvastamūrdhajasya dhvastamūrdhajayoḥ dhvastamūrdhajānām
Locativedhvastamūrdhaje dhvastamūrdhajayoḥ dhvastamūrdhajeṣu

Compound dhvastamūrdhaja -

Adverb -dhvastamūrdhajam -dhvastamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria