Declension table of ?dhvastamūrdhaja

Deva

MasculineSingularDualPlural
Nominativedhvastamūrdhajaḥ dhvastamūrdhajau dhvastamūrdhajāḥ
Vocativedhvastamūrdhaja dhvastamūrdhajau dhvastamūrdhajāḥ
Accusativedhvastamūrdhajam dhvastamūrdhajau dhvastamūrdhajān
Instrumentaldhvastamūrdhajena dhvastamūrdhajābhyām dhvastamūrdhajaiḥ dhvastamūrdhajebhiḥ
Dativedhvastamūrdhajāya dhvastamūrdhajābhyām dhvastamūrdhajebhyaḥ
Ablativedhvastamūrdhajāt dhvastamūrdhajābhyām dhvastamūrdhajebhyaḥ
Genitivedhvastamūrdhajasya dhvastamūrdhajayoḥ dhvastamūrdhajānām
Locativedhvastamūrdhaje dhvastamūrdhajayoḥ dhvastamūrdhajeṣu

Compound dhvastamūrdhaja -

Adverb -dhvastamūrdhajam -dhvastamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria