Declension table of ?dhvastākṣa

Deva

NeuterSingularDualPlural
Nominativedhvastākṣam dhvastākṣe dhvastākṣāṇi
Vocativedhvastākṣa dhvastākṣe dhvastākṣāṇi
Accusativedhvastākṣam dhvastākṣe dhvastākṣāṇi
Instrumentaldhvastākṣeṇa dhvastākṣābhyām dhvastākṣaiḥ
Dativedhvastākṣāya dhvastākṣābhyām dhvastākṣebhyaḥ
Ablativedhvastākṣāt dhvastākṣābhyām dhvastākṣebhyaḥ
Genitivedhvastākṣasya dhvastākṣayoḥ dhvastākṣāṇām
Locativedhvastākṣe dhvastākṣayoḥ dhvastākṣeṣu

Compound dhvastākṣa -

Adverb -dhvastākṣam -dhvastākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria