Declension table of dhvastākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvastākṣaḥ | dhvastākṣau | dhvastākṣāḥ |
Vocative | dhvastākṣa | dhvastākṣau | dhvastākṣāḥ |
Accusative | dhvastākṣam | dhvastākṣau | dhvastākṣān |
Instrumental | dhvastākṣeṇa | dhvastākṣābhyām | dhvastākṣaiḥ |
Dative | dhvastākṣāya | dhvastākṣābhyām | dhvastākṣebhyaḥ |
Ablative | dhvastākṣāt | dhvastākṣābhyām | dhvastākṣebhyaḥ |
Genitive | dhvastākṣasya | dhvastākṣayoḥ | dhvastākṣāṇām |
Locative | dhvastākṣe | dhvastākṣayoḥ | dhvastākṣeṣu |