Declension table of dhvasmanvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvasmanvān | dhvasmanvantau | dhvasmanvantaḥ |
Vocative | dhvasmanvan | dhvasmanvantau | dhvasmanvantaḥ |
Accusative | dhvasmanvantam | dhvasmanvantau | dhvasmanvataḥ |
Instrumental | dhvasmanvatā | dhvasmanvadbhyām | dhvasmanvadbhiḥ |
Dative | dhvasmanvate | dhvasmanvadbhyām | dhvasmanvadbhyaḥ |
Ablative | dhvasmanvataḥ | dhvasmanvadbhyām | dhvasmanvadbhyaḥ |
Genitive | dhvasmanvataḥ | dhvasmanvatoḥ | dhvasmanvatām |
Locative | dhvasmanvati | dhvasmanvatoḥ | dhvasmanvatsu |