Declension table of ?dhvasmanvat

Deva

MasculineSingularDualPlural
Nominativedhvasmanvān dhvasmanvantau dhvasmanvantaḥ
Vocativedhvasmanvan dhvasmanvantau dhvasmanvantaḥ
Accusativedhvasmanvantam dhvasmanvantau dhvasmanvataḥ
Instrumentaldhvasmanvatā dhvasmanvadbhyām dhvasmanvadbhiḥ
Dativedhvasmanvate dhvasmanvadbhyām dhvasmanvadbhyaḥ
Ablativedhvasmanvataḥ dhvasmanvadbhyām dhvasmanvadbhyaḥ
Genitivedhvasmanvataḥ dhvasmanvatoḥ dhvasmanvatām
Locativedhvasmanvati dhvasmanvatoḥ dhvasmanvatsu

Compound dhvasmanvat -

Adverb -dhvasmanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria