Declension table of ?dhvasman

Deva

MasculineSingularDualPlural
Nominativedhvasmā dhvasmānau dhvasmānaḥ
Vocativedhvasman dhvasmānau dhvasmānaḥ
Accusativedhvasmānam dhvasmānau dhvasmanaḥ
Instrumentaldhvasmanā dhvasmabhyām dhvasmabhiḥ
Dativedhvasmane dhvasmabhyām dhvasmabhyaḥ
Ablativedhvasmanaḥ dhvasmabhyām dhvasmabhyaḥ
Genitivedhvasmanaḥ dhvasmanoḥ dhvasmanām
Locativedhvasmani dhvasmanoḥ dhvasmasu

Compound dhvasma -

Adverb -dhvasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria