Declension table of ?dhvasira

Deva

NeuterSingularDualPlural
Nominativedhvasiram dhvasire dhvasirāṇi
Vocativedhvasira dhvasire dhvasirāṇi
Accusativedhvasiram dhvasire dhvasirāṇi
Instrumentaldhvasireṇa dhvasirābhyām dhvasiraiḥ
Dativedhvasirāya dhvasirābhyām dhvasirebhyaḥ
Ablativedhvasirāt dhvasirābhyām dhvasirebhyaḥ
Genitivedhvasirasya dhvasirayoḥ dhvasirāṇām
Locativedhvasire dhvasirayoḥ dhvasireṣu

Compound dhvasira -

Adverb -dhvasiram -dhvasirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria