Declension table of ?dhvasira

Deva

MasculineSingularDualPlural
Nominativedhvasiraḥ dhvasirau dhvasirāḥ
Vocativedhvasira dhvasirau dhvasirāḥ
Accusativedhvasiram dhvasirau dhvasirān
Instrumentaldhvasireṇa dhvasirābhyām dhvasiraiḥ dhvasirebhiḥ
Dativedhvasirāya dhvasirābhyām dhvasirebhyaḥ
Ablativedhvasirāt dhvasirābhyām dhvasirebhyaḥ
Genitivedhvasirasya dhvasirayoḥ dhvasirāṇām
Locativedhvasire dhvasirayoḥ dhvasireṣu

Compound dhvasira -

Adverb -dhvasiram -dhvasirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria