Declension table of ?dhvanyartha

Deva

MasculineSingularDualPlural
Nominativedhvanyarthaḥ dhvanyarthau dhvanyarthāḥ
Vocativedhvanyartha dhvanyarthau dhvanyarthāḥ
Accusativedhvanyartham dhvanyarthau dhvanyarthān
Instrumentaldhvanyarthena dhvanyarthābhyām dhvanyarthaiḥ dhvanyarthebhiḥ
Dativedhvanyarthāya dhvanyarthābhyām dhvanyarthebhyaḥ
Ablativedhvanyarthāt dhvanyarthābhyām dhvanyarthebhyaḥ
Genitivedhvanyarthasya dhvanyarthayoḥ dhvanyarthānām
Locativedhvanyarthe dhvanyarthayoḥ dhvanyartheṣu

Compound dhvanyartha -

Adverb -dhvanyartham -dhvanyarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria