Declension table of dhvanyāloka

Deva

MasculineSingularDualPlural
Nominativedhvanyālokaḥ dhvanyālokau dhvanyālokāḥ
Vocativedhvanyāloka dhvanyālokau dhvanyālokāḥ
Accusativedhvanyālokam dhvanyālokau dhvanyālokān
Instrumentaldhvanyālokena dhvanyālokābhyām dhvanyālokaiḥ dhvanyālokebhiḥ
Dativedhvanyālokāya dhvanyālokābhyām dhvanyālokebhyaḥ
Ablativedhvanyālokāt dhvanyālokābhyām dhvanyālokebhyaḥ
Genitivedhvanyālokasya dhvanyālokayoḥ dhvanyālokānām
Locativedhvanyāloke dhvanyālokayoḥ dhvanyālokeṣu

Compound dhvanyāloka -

Adverb -dhvanyālokam -dhvanyālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria