Declension table of dhvanyālokaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanyālokaḥ | dhvanyālokau | dhvanyālokāḥ |
Vocative | dhvanyāloka | dhvanyālokau | dhvanyālokāḥ |
Accusative | dhvanyālokam | dhvanyālokau | dhvanyālokān |
Instrumental | dhvanyālokena | dhvanyālokābhyām | dhvanyālokaiḥ |
Dative | dhvanyālokāya | dhvanyālokābhyām | dhvanyālokebhyaḥ |
Ablative | dhvanyālokāt | dhvanyālokābhyām | dhvanyālokebhyaḥ |
Genitive | dhvanyālokasya | dhvanyālokayoḥ | dhvanyālokānām |
Locative | dhvanyāloke | dhvanyālokayoḥ | dhvanyālokeṣu |