Declension table of ?dhvanivikāra

Deva

MasculineSingularDualPlural
Nominativedhvanivikāraḥ dhvanivikārau dhvanivikārāḥ
Vocativedhvanivikāra dhvanivikārau dhvanivikārāḥ
Accusativedhvanivikāram dhvanivikārau dhvanivikārān
Instrumentaldhvanivikāreṇa dhvanivikārābhyām dhvanivikāraiḥ dhvanivikārebhiḥ
Dativedhvanivikārāya dhvanivikārābhyām dhvanivikārebhyaḥ
Ablativedhvanivikārāt dhvanivikārābhyām dhvanivikārebhyaḥ
Genitivedhvanivikārasya dhvanivikārayoḥ dhvanivikārāṇām
Locativedhvanivikāre dhvanivikārayoḥ dhvanivikāreṣu

Compound dhvanivikāra -

Adverb -dhvanivikāram -dhvanivikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria