Declension table of dhvanita

Deva

NeuterSingularDualPlural
Nominativedhvanitam dhvanite dhvanitāni
Vocativedhvanita dhvanite dhvanitāni
Accusativedhvanitam dhvanite dhvanitāni
Instrumentaldhvanitena dhvanitābhyām dhvanitaiḥ
Dativedhvanitāya dhvanitābhyām dhvanitebhyaḥ
Ablativedhvanitāt dhvanitābhyām dhvanitebhyaḥ
Genitivedhvanitasya dhvanitayoḥ dhvanitānām
Locativedhvanite dhvanitayoḥ dhvaniteṣu

Compound dhvanita -

Adverb -dhvanitam -dhvanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria