Declension table of dhvanipradīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanipradīpaḥ | dhvanipradīpau | dhvanipradīpāḥ |
Vocative | dhvanipradīpa | dhvanipradīpau | dhvanipradīpāḥ |
Accusative | dhvanipradīpam | dhvanipradīpau | dhvanipradīpān |
Instrumental | dhvanipradīpena | dhvanipradīpābhyām | dhvanipradīpaiḥ |
Dative | dhvanipradīpāya | dhvanipradīpābhyām | dhvanipradīpebhyaḥ |
Ablative | dhvanipradīpāt | dhvanipradīpābhyām | dhvanipradīpebhyaḥ |
Genitive | dhvanipradīpasya | dhvanipradīpayoḥ | dhvanipradīpānām |
Locative | dhvanipradīpe | dhvanipradīpayoḥ | dhvanipradīpeṣu |