Declension table of ?dhvaninālā

Deva

FeminineSingularDualPlural
Nominativedhvaninālā dhvanināle dhvaninālāḥ
Vocativedhvanināle dhvanināle dhvaninālāḥ
Accusativedhvaninālām dhvanināle dhvaninālāḥ
Instrumentaldhvaninālayā dhvaninālābhyām dhvaninālābhiḥ
Dativedhvaninālāyai dhvaninālābhyām dhvaninālābhyaḥ
Ablativedhvaninālāyāḥ dhvaninālābhyām dhvaninālābhyaḥ
Genitivedhvaninālāyāḥ dhvaninālayoḥ dhvaninālānām
Locativedhvaninālāyām dhvaninālayoḥ dhvaninālāsu

Adverb -dhvaninālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria