Declension table of ?dhvanimat

Deva

NeuterSingularDualPlural
Nominativedhvanimat dhvanimantī dhvanimatī dhvanimanti
Vocativedhvanimat dhvanimantī dhvanimatī dhvanimanti
Accusativedhvanimat dhvanimantī dhvanimatī dhvanimanti
Instrumentaldhvanimatā dhvanimadbhyām dhvanimadbhiḥ
Dativedhvanimate dhvanimadbhyām dhvanimadbhyaḥ
Ablativedhvanimataḥ dhvanimadbhyām dhvanimadbhyaḥ
Genitivedhvanimataḥ dhvanimatoḥ dhvanimatām
Locativedhvanimati dhvanimatoḥ dhvanimatsu

Adverb -dhvanimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria