Declension table of dhvanimatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanimat | dhvanimantī dhvanimatī | dhvanimanti |
Vocative | dhvanimat | dhvanimantī dhvanimatī | dhvanimanti |
Accusative | dhvanimat | dhvanimantī dhvanimatī | dhvanimanti |
Instrumental | dhvanimatā | dhvanimadbhyām | dhvanimadbhiḥ |
Dative | dhvanimate | dhvanimadbhyām | dhvanimadbhyaḥ |
Ablative | dhvanimataḥ | dhvanimadbhyām | dhvanimadbhyaḥ |
Genitive | dhvanimataḥ | dhvanimatoḥ | dhvanimatām |
Locative | dhvanimati | dhvanimatoḥ | dhvanimatsu |