Declension table of dhvanikāra

Deva

MasculineSingularDualPlural
Nominativedhvanikāraḥ dhvanikārau dhvanikārāḥ
Vocativedhvanikāra dhvanikārau dhvanikārāḥ
Accusativedhvanikāram dhvanikārau dhvanikārān
Instrumentaldhvanikāreṇa dhvanikārābhyām dhvanikāraiḥ dhvanikārebhiḥ
Dativedhvanikārāya dhvanikārābhyām dhvanikārebhyaḥ
Ablativedhvanikārāt dhvanikārābhyām dhvanikārebhyaḥ
Genitivedhvanikārasya dhvanikārayoḥ dhvanikārāṇām
Locativedhvanikāre dhvanikārayoḥ dhvanikāreṣu

Compound dhvanikāra -

Adverb -dhvanikāram -dhvanikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria