Declension table of dhvanikṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanikṛt | dhvanikṛtau | dhvanikṛtaḥ |
Vocative | dhvanikṛt | dhvanikṛtau | dhvanikṛtaḥ |
Accusative | dhvanikṛtam | dhvanikṛtau | dhvanikṛtaḥ |
Instrumental | dhvanikṛtā | dhvanikṛdbhyām | dhvanikṛdbhiḥ |
Dative | dhvanikṛte | dhvanikṛdbhyām | dhvanikṛdbhyaḥ |
Ablative | dhvanikṛtaḥ | dhvanikṛdbhyām | dhvanikṛdbhyaḥ |
Genitive | dhvanikṛtaḥ | dhvanikṛtoḥ | dhvanikṛtām |
Locative | dhvanikṛti | dhvanikṛtoḥ | dhvanikṛtsu |