Declension table of ?dhvanidhvaṃsa

Deva

MasculineSingularDualPlural
Nominativedhvanidhvaṃsaḥ dhvanidhvaṃsau dhvanidhvaṃsāḥ
Vocativedhvanidhvaṃsa dhvanidhvaṃsau dhvanidhvaṃsāḥ
Accusativedhvanidhvaṃsam dhvanidhvaṃsau dhvanidhvaṃsān
Instrumentaldhvanidhvaṃsena dhvanidhvaṃsābhyām dhvanidhvaṃsaiḥ dhvanidhvaṃsebhiḥ
Dativedhvanidhvaṃsāya dhvanidhvaṃsābhyām dhvanidhvaṃsebhyaḥ
Ablativedhvanidhvaṃsāt dhvanidhvaṃsābhyām dhvanidhvaṃsebhyaḥ
Genitivedhvanidhvaṃsasya dhvanidhvaṃsayoḥ dhvanidhvaṃsānām
Locativedhvanidhvaṃse dhvanidhvaṃsayoḥ dhvanidhvaṃseṣu

Compound dhvanidhvaṃsa -

Adverb -dhvanidhvaṃsam -dhvanidhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria