Declension table of ?dhvanibodhana

Deva

MasculineSingularDualPlural
Nominativedhvanibodhanaḥ dhvanibodhanau dhvanibodhanāḥ
Vocativedhvanibodhana dhvanibodhanau dhvanibodhanāḥ
Accusativedhvanibodhanam dhvanibodhanau dhvanibodhanān
Instrumentaldhvanibodhanena dhvanibodhanābhyām dhvanibodhanaiḥ dhvanibodhanebhiḥ
Dativedhvanibodhanāya dhvanibodhanābhyām dhvanibodhanebhyaḥ
Ablativedhvanibodhanāt dhvanibodhanābhyām dhvanibodhanebhyaḥ
Genitivedhvanibodhanasya dhvanibodhanayoḥ dhvanibodhanānām
Locativedhvanibodhane dhvanibodhanayoḥ dhvanibodhaneṣu

Compound dhvanibodhana -

Adverb -dhvanibodhanam -dhvanibodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria