Declension table of ?dhvanibodhaka

Deva

MasculineSingularDualPlural
Nominativedhvanibodhakaḥ dhvanibodhakau dhvanibodhakāḥ
Vocativedhvanibodhaka dhvanibodhakau dhvanibodhakāḥ
Accusativedhvanibodhakam dhvanibodhakau dhvanibodhakān
Instrumentaldhvanibodhakena dhvanibodhakābhyām dhvanibodhakaiḥ dhvanibodhakebhiḥ
Dativedhvanibodhakāya dhvanibodhakābhyām dhvanibodhakebhyaḥ
Ablativedhvanibodhakāt dhvanibodhakābhyām dhvanibodhakebhyaḥ
Genitivedhvanibodhakasya dhvanibodhakayoḥ dhvanibodhakānām
Locativedhvanibodhake dhvanibodhakayoḥ dhvanibodhakeṣu

Compound dhvanibodhaka -

Adverb -dhvanibodhakam -dhvanibodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria