Declension table of dhvana

Deva

MasculineSingularDualPlural
Nominativedhvanaḥ dhvanau dhvanāḥ
Vocativedhvana dhvanau dhvanāḥ
Accusativedhvanam dhvanau dhvanān
Instrumentaldhvanena dhvanābhyām dhvanaiḥ
Dativedhvanāya dhvanābhyām dhvanebhyaḥ
Ablativedhvanāt dhvanābhyām dhvanebhyaḥ
Genitivedhvanasya dhvanayoḥ dhvanānām
Locativedhvane dhvanayoḥ dhvaneṣu

Compound dhvana -

Adverb -dhvanam -dhvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria