Declension table of ?dhvajotthāpana

Deva

NeuterSingularDualPlural
Nominativedhvajotthāpanam dhvajotthāpane dhvajotthāpanāni
Vocativedhvajotthāpana dhvajotthāpane dhvajotthāpanāni
Accusativedhvajotthāpanam dhvajotthāpane dhvajotthāpanāni
Instrumentaldhvajotthāpanena dhvajotthāpanābhyām dhvajotthāpanaiḥ
Dativedhvajotthāpanāya dhvajotthāpanābhyām dhvajotthāpanebhyaḥ
Ablativedhvajotthāpanāt dhvajotthāpanābhyām dhvajotthāpanebhyaḥ
Genitivedhvajotthāpanasya dhvajotthāpanayoḥ dhvajotthāpanānām
Locativedhvajotthāpane dhvajotthāpanayoḥ dhvajotthāpaneṣu

Compound dhvajotthāpana -

Adverb -dhvajotthāpanam -dhvajotthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria