Declension table of ?dhvajotthāna

Deva

NeuterSingularDualPlural
Nominativedhvajotthānam dhvajotthāne dhvajotthānāni
Vocativedhvajotthāna dhvajotthāne dhvajotthānāni
Accusativedhvajotthānam dhvajotthāne dhvajotthānāni
Instrumentaldhvajotthānena dhvajotthānābhyām dhvajotthānaiḥ
Dativedhvajotthānāya dhvajotthānābhyām dhvajotthānebhyaḥ
Ablativedhvajotthānāt dhvajotthānābhyām dhvajotthānebhyaḥ
Genitivedhvajotthānasya dhvajotthānayoḥ dhvajotthānānām
Locativedhvajotthāne dhvajotthānayoḥ dhvajotthāneṣu

Compound dhvajotthāna -

Adverb -dhvajotthānam -dhvajotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria