Declension table of ?dhvajinīpati

Deva

MasculineSingularDualPlural
Nominativedhvajinīpatiḥ dhvajinīpatī dhvajinīpatayaḥ
Vocativedhvajinīpate dhvajinīpatī dhvajinīpatayaḥ
Accusativedhvajinīpatim dhvajinīpatī dhvajinīpatīn
Instrumentaldhvajinīpatinā dhvajinīpatibhyām dhvajinīpatibhiḥ
Dativedhvajinīpataye dhvajinīpatibhyām dhvajinīpatibhyaḥ
Ablativedhvajinīpateḥ dhvajinīpatibhyām dhvajinīpatibhyaḥ
Genitivedhvajinīpateḥ dhvajinīpatyoḥ dhvajinīpatīnām
Locativedhvajinīpatau dhvajinīpatyoḥ dhvajinīpatiṣu

Compound dhvajinīpati -

Adverb -dhvajinīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria