Declension table of dhvajinīpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajinīpatiḥ | dhvajinīpatī | dhvajinīpatayaḥ |
Vocative | dhvajinīpate | dhvajinīpatī | dhvajinīpatayaḥ |
Accusative | dhvajinīpatim | dhvajinīpatī | dhvajinīpatīn |
Instrumental | dhvajinīpatinā | dhvajinīpatibhyām | dhvajinīpatibhiḥ |
Dative | dhvajinīpataye | dhvajinīpatibhyām | dhvajinīpatibhyaḥ |
Ablative | dhvajinīpateḥ | dhvajinīpatibhyām | dhvajinīpatibhyaḥ |
Genitive | dhvajinīpateḥ | dhvajinīpatyoḥ | dhvajinīpatīnām |
Locative | dhvajinīpatau | dhvajinīpatyoḥ | dhvajinīpatiṣu |