Declension table of dhvajinīpālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajinīpālaḥ | dhvajinīpālau | dhvajinīpālāḥ |
Vocative | dhvajinīpāla | dhvajinīpālau | dhvajinīpālāḥ |
Accusative | dhvajinīpālam | dhvajinīpālau | dhvajinīpālān |
Instrumental | dhvajinīpālena | dhvajinīpālābhyām | dhvajinīpālaiḥ |
Dative | dhvajinīpālāya | dhvajinīpālābhyām | dhvajinīpālebhyaḥ |
Ablative | dhvajinīpālāt | dhvajinīpālābhyām | dhvajinīpālebhyaḥ |
Genitive | dhvajinīpālasya | dhvajinīpālayoḥ | dhvajinīpālānām |
Locative | dhvajinīpāle | dhvajinīpālayoḥ | dhvajinīpāleṣu |