Declension table of ?dhvajinīpāla

Deva

MasculineSingularDualPlural
Nominativedhvajinīpālaḥ dhvajinīpālau dhvajinīpālāḥ
Vocativedhvajinīpāla dhvajinīpālau dhvajinīpālāḥ
Accusativedhvajinīpālam dhvajinīpālau dhvajinīpālān
Instrumentaldhvajinīpālena dhvajinīpālābhyām dhvajinīpālaiḥ dhvajinīpālebhiḥ
Dativedhvajinīpālāya dhvajinīpālābhyām dhvajinīpālebhyaḥ
Ablativedhvajinīpālāt dhvajinīpālābhyām dhvajinīpālebhyaḥ
Genitivedhvajinīpālasya dhvajinīpālayoḥ dhvajinīpālānām
Locativedhvajinīpāle dhvajinīpālayoḥ dhvajinīpāleṣu

Compound dhvajinīpāla -

Adverb -dhvajinīpālam -dhvajinīpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria