Declension table of ?dhvajavat

Deva

MasculineSingularDualPlural
Nominativedhvajavān dhvajavantau dhvajavantaḥ
Vocativedhvajavan dhvajavantau dhvajavantaḥ
Accusativedhvajavantam dhvajavantau dhvajavataḥ
Instrumentaldhvajavatā dhvajavadbhyām dhvajavadbhiḥ
Dativedhvajavate dhvajavadbhyām dhvajavadbhyaḥ
Ablativedhvajavataḥ dhvajavadbhyām dhvajavadbhyaḥ
Genitivedhvajavataḥ dhvajavatoḥ dhvajavatām
Locativedhvajavati dhvajavatoḥ dhvajavatsu

Compound dhvajavat -

Adverb -dhvajavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria