Declension table of ?dhvajarājinī

Deva

FeminineSingularDualPlural
Nominativedhvajarājinī dhvajarājinyau dhvajarājinyaḥ
Vocativedhvajarājini dhvajarājinyau dhvajarājinyaḥ
Accusativedhvajarājinīm dhvajarājinyau dhvajarājinīḥ
Instrumentaldhvajarājinyā dhvajarājinībhyām dhvajarājinībhiḥ
Dativedhvajarājinyai dhvajarājinībhyām dhvajarājinībhyaḥ
Ablativedhvajarājinyāḥ dhvajarājinībhyām dhvajarājinībhyaḥ
Genitivedhvajarājinyāḥ dhvajarājinyoḥ dhvajarājinīnām
Locativedhvajarājinyām dhvajarājinyoḥ dhvajarājinīṣu

Compound dhvajarājini - dhvajarājinī -

Adverb -dhvajarājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria