Declension table of ?dhvajapatākin

Deva

NeuterSingularDualPlural
Nominativedhvajapatāki dhvajapatākinī dhvajapatākīni
Vocativedhvajapatākin dhvajapatāki dhvajapatākinī dhvajapatākīni
Accusativedhvajapatāki dhvajapatākinī dhvajapatākīni
Instrumentaldhvajapatākinā dhvajapatākibhyām dhvajapatākibhiḥ
Dativedhvajapatākine dhvajapatākibhyām dhvajapatākibhyaḥ
Ablativedhvajapatākinaḥ dhvajapatākibhyām dhvajapatākibhyaḥ
Genitivedhvajapatākinaḥ dhvajapatākinoḥ dhvajapatākinām
Locativedhvajapatākini dhvajapatākinoḥ dhvajapatākiṣu

Compound dhvajapatāki -

Adverb -dhvajapatāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria