Declension table of ?dhvajapatākin

Deva

MasculineSingularDualPlural
Nominativedhvajapatākī dhvajapatākinau dhvajapatākinaḥ
Vocativedhvajapatākin dhvajapatākinau dhvajapatākinaḥ
Accusativedhvajapatākinam dhvajapatākinau dhvajapatākinaḥ
Instrumentaldhvajapatākinā dhvajapatākibhyām dhvajapatākibhiḥ
Dativedhvajapatākine dhvajapatākibhyām dhvajapatākibhyaḥ
Ablativedhvajapatākinaḥ dhvajapatākibhyām dhvajapatākibhyaḥ
Genitivedhvajapatākinaḥ dhvajapatākinoḥ dhvajapatākinām
Locativedhvajapatākini dhvajapatākinoḥ dhvajapatākiṣu

Compound dhvajapatāki -

Adverb -dhvajapatāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria